Shiva Sahasranama Stotram Linga Puranam Sanskrit PDF File2502 [PDF]

  • 0 0 0
  • Suka dengan makalah ini dan mengunduhnya? Anda bisa menerbitkan file PDF Anda sendiri secara online secara gratis dalam beberapa menit saja! Sign Up
File loading please wait...
Citation preview

॥ िशव सहनाम तो लगपुराणातगत ॥ अथ िलगपुराणातगत-ीिशवसहनामतोमैः अिभषेकः । ॐ। ऋषय ऊचुः कथं दे वेन वै सूत दे वदे वामहे वरा । सुदशनायं वै लधं वतुमह िस िवणुना ॥ १॥



सूत उवाच दे वानामसुरेाणामभवच सुदाणः । सवषामेव भूतानां िवनाशकरणो महा ॥ २॥



ते दे वाः शतमुशलैः सायकैनतपविभः । िभमानाः कुतैच दुुवुभयिववलाः ॥ ३॥



परािजतातदा दे वा दे वदे वेवरं हिर । णेमुतं सुरेशानं शोकसंिवनमानसाः ॥ ४॥



ता समीयाथ भगवादे वदे वेवरो हिरः । िणपय थतादे वािनदं वचनमवी ॥ ५॥



Stotram Digitalized By Sanskritdocuments.org



वसाः िकिमित वै दे वायुतालकारिवमाः । समागताः ससंतापा वतुमह थ सुताः ॥ ६॥



तय तचनं ुवा तथाभूताः सुरोमाः । णयाहु यथावृं दे वदे वाय िवणवे ॥ ७॥



भगवदे वदे वेश िवणो िजणो जनाद न । दानवैः पीिडताः सव वयं शरणमागताः ॥ ८॥



वमेव दे वदे वेश गितनः पुषोम । वमेव परमामा िह वं िपता जगतामिप ॥ ९॥



वमेव भत हत च भोता दाता जनाद न । हतुमह िस तमावं दानवादानवाद न ॥ १०॥



दै याच वैणवैै रौै ययैः सुदाणैः । कौबेरैचैव सौयैच नैरृ यैवणैढैः ॥ ११॥



वाययैच तथानेयैरैशानैवषकैः शुभैः । सौरै रौै तथा भीमैः कपनैजृभणैढैः ॥ १२॥



अवया वरलाभाे सव वािरजलोचन । Stotram Digitalized By Sanskritdocuments.org



सूयमडलसभूतं वदीयं चमुत ॥ १३॥



कुठतं िह दधीचेन यावनेन जगुरो । दडं शाग तवां च लधं दै यैः सादतः ॥ १४॥ पुरा जलधरं हतुं िनमतं िपुरािरणा । रथागं सुिशतं घोरं तेन ता हतुमह िस ॥ १५॥



तमाेन िनहतया नायैः शशतैरिप । ततो िनशय तेषां वै वचनं वािरजेणः ॥ १६॥



वाचपितमुखानाह स हिरचभृवय । ीिवणुवाच भोभो दे वा महादे वं सवदवैः सनातनैः ॥ १७॥



साय सातं सव किरयािम िदवौकसा । दे वा जलंधरं हतुं िनमतं िह पुरािरणा ॥ १८॥



लवा रथागं तेनैव िनहय च महासुरा । सवधुधुमुखादै यानटषटशतासुरा ॥ १९॥



सबाधवाणादे व युमा संतारयायह । Stotram Digitalized By Sanskritdocuments.org



सूत उवाच एवमुवा सुरेठा सुरेठमनुमर ॥ २०॥



सुरेठतदा ेठं पूजयामास शकर । िलगं थाय यथायायं िहमवछखरे शुभे ॥ २१॥



मेपवतसंकाशं िनमतं िववकमणा । विरतायेन े ण रौे ण च जनाद नः ॥ २२॥



नाय सपूय गधाैवलाकारं मनोरम । तुटाव च तदा ं सपूयानौ णय च ॥ २३॥



दे वं नानां सहेण भवाेन यथाम । पूजयामास च िशवं णवां नमोतक ॥ २४॥



दे वं नानां सहेण भवाेन महे वर । ितनाम सपेन पूजयामास शकर ॥ २५॥



अनौ च नामिभद वं भवाैः सिमदािदिभः । वाहातैविधवु वा येकमयुतं भु ॥ २६॥



तुटाव च पुनः शभुं भवाैभवमीवर । Stotram Digitalized By Sanskritdocuments.org



ी िवणुवाच भवः िशवो हरो ः पुषः पलोचनः ॥ २७॥



अथतयः सदाचारः सवशभुमहेवरः । ईवरः थाणुरीशानः सहाः सहपा ॥ २८॥



वरीया वरदो वः शकरः परमेवरः । गगाधरः शूलधरः पराथकयोजनः ॥ २९॥



सवः सवदेवािदिगिरधवा जटाधरः । चापीडचमौिलवािववामरेवरः ॥ ३०॥



वेदातसारसदोहः कपाली नीललोिहतः । यानाधारोऽपिरछे ो गौरीभत गणेवरः ॥ ३१॥



अटमूतववमूतिवगः वगसाधनः । ानगयो ढो दे वदे विलोचनः ॥ ३२॥



वामदे वो महादे वः पाडु ः पिरढो ढः । िववपो िवपाो वागीशः शुिचरतरः ॥ ३३॥



सवणयसंवादीवृषाको वृषवाहनः । Stotram Digitalized By Sanskritdocuments.org



ईशः िपनाकी खवागी िचवेषचरतनः ॥ ३४॥



तमोहरो महायोगी गोता ागजटी । कालकालः कृिवासाः सुभगः णवामकः ॥ ३५॥



उमवेषचुयोदुवसाः मरशासनः । ढायुधः कदगुः परमेठी परायणः ॥ ३६॥



अनािदमयिनधनो िगिरशो िगिरबाधवः । कुबेरबधुः ीकठो लोकवणमोमः ॥ ३७॥



सामायदे वः कोदडी नीलकठः परवधी । िवशालाो मृगयाधः सुरेशः सूयतापनः ॥ ३८॥



धमकममः ें भगवा भगनेिभ । उः पशुपिततायियभतः ियंवदः ॥ ३९॥



दाता दयाकरो दः कपद कामशासनः । मशानिनलयः सूमः मशानथो महे वरः ॥ ४०॥



लोककत भूतपितमहाकत महौषधी । उरो गोपितगता ानगयः पुरातनः ॥ ४१॥ Stotram Digitalized By Sanskritdocuments.org



नीितः सुनीितः शुामा सोमसोमरतः सुखी । सोमपोऽमृतपः सोमो महानीितमहामितः ॥ ४२॥



अजातशुरालोकः सभायो हयवाहनः । लोककारो वेदकारः सूकारः सनातनः ॥ ४३॥



महषः किपलाचाय िववदीतिलोचनः । िपनाकपािणभूदेवः वतदः वतकृसदा ॥ ४४॥



िधामा सौभगः शवः सवः सवगोचरः । धृववसृवगः कणकारः ियः किवः ॥ ४५॥



शाखो िवशाखो गोशाखः िशवोनैकः तुः समः । गगालवोदको भावः सकलथपितथरः ॥ ४६॥



िविजतामा िवधेयामा भूतवाहनसारिथः । सगणो गणकायच सुकीतछनसंशयः ॥ ४७॥



कामदे वः कामपालो भमोिू लतिवः । भमियो भमशायी कामी कातः कृतागमः ॥ ४८॥



समायुतो िनवृामा धमयुतः सदािशवः । Stotram Digitalized By Sanskritdocuments.org



चतुमुखचतुबहु द ुरावासो दुरासदः ॥ ४९॥



दुगमो दुलभो दुगः सवयुधिवशारदः । अयामयोगिनलयः सुततुततुवधनः ॥ ५०॥



शुभागो लोकसारगो जगदीशोऽमृताशनः । भमशुिकरो मेरोजवी शुिवहः ॥ ५१॥



िहरयरेतातरिणमरीिचमिहमालयः । महादो महागभः िसवृदारविदतः ॥ ५२॥



याचमधरो याली महाभूतो महािनिधः । अमृतागोऽमृतवपुः पचयः भजनः ॥ ५३॥



पचवशिततवः पािरजातः परावरः । सुलभः सुतः शूरो वामयैकिनिधनिधः ॥ ५४॥



वणमगुवण शुिजछुतापनः । आमः पणः ामो ानवानचलाचलः ॥ ५५॥



माणभूतो दुयः सुपण वायुवाहनः । धनुधरो धनुवदो गुणरािशगुणाकरः ॥ ५६॥ Stotram Digitalized By Sanskritdocuments.org



अनतटरानदो दडो दमियता दमः । अिभवाो महाचाय िववकम िवशारदः ॥ ५७॥



वीतरागो िवनीतामा तपवी भूतभावनः । उमवेषः छनो िजतकामो िजतियः ॥ ५८॥



कयाणकृितः कपः सवलोकजापितः । तपवी तारको धीमा धानभुरययः ॥ ५९॥



लोकपालोऽतहतामा कयािदः कमलेणः । वेदशााथतवो िनयमो िनयमायः ॥ ६०॥



चः सूयः शिनः केतुवरामो िवु मछिवः । भतगयः परं  मृगबाणापणोऽनघः ॥ ६१॥



अिराजालयः कातः परमामा जगुः । सवकमचलवटा मागयो मगलावृतः ॥ ६२॥



महातपा दीघ तपाः थिवठः थिवरो ुवः । अहः संवसरो यातः माणं परमं तपः ॥ ६३॥



संवसरकरो मः ययः सवदशनः । Stotram Digitalized By Sanskritdocuments.org



अजः सववरः नधो महारेता महाबलः ॥ ६४॥



योगी योयो महारेताः िसः सविदरनदः । वसुवसम ु नाः सयः सवपापहरो हरः ॥ ६५॥



अमृतः शावतः शातो बाणहतः तापवा । कमडलुधरो धवी वेदागो वेदिवमुिनः ॥ ६६॥



ािजणुभजनं भोता लोकनेता दुराधरः । अतीियो महामायः सववासचतुपथः ॥ ६७॥



कालयोगी महानादो महोसाहो महाबलः । महाबुिमहावीय भूतचारी पुरदरः ॥ ६८॥



िनशाचरः ेतचारी महाशतमहाुितः । अिनद यवपुः ीमासवहायिमतो गितः ॥ ६९॥



बहु ुतो बहु मयो िनयतामा भवोवः । ओजतेजो ुितकरो नतकः सवकामकः ॥ ७०॥



नृयियो नृयनृयः काशामा तापनः । बुः पटारो मः समानः सारसलवः ॥ ७१॥ Stotram Digitalized By Sanskritdocuments.org



युगािदकृुगावत गभीरो वृषवाहनः । इटो िविशटः िशटे टः शरभः शरभो धनुः ॥ ७२॥



अपांिनिधरिधठानं िवजयो जयकालिव । ितठतः माणो िहरयकवचो हिरः ॥ ७३॥



िवरोचनः सुरगणो िवेशो िवबुधायः । बालपो बलोमाथी िववत गहनो गुः ॥ ७४॥



करणं कारणं कत सवबधिवमोचनः । िवमो वीतभयो िववभत िनशाकरः ॥ ७५॥



यवसायो यवथानः थानदो जगदािदजः । दुदुभो लिलतो िववो भवामामिनसंथतः ॥ ७६॥



वीरेवरो वीरभो वीरहा वीरभृिरा । वीरचूडामिणवा तीनादो नदीधरः ॥ ७७॥



आाधारिशूली च िशिपिवटः िशवालयः । वालिखयो महाचापतमांशुनिधरययः ॥ ७८॥



अिभरामः सुशरणः सुयः सुधापितः । Stotram Digitalized By Sanskritdocuments.org



मघवाकौिशको गोमा िवामः सवशासनः ॥ ७९॥



ललाटाो िववदे हः सारः संसारचभृ । अमोघदडी मयथो िहरयो वचसी ॥ ८०॥



परमाथः परमयः शबरो याकोऽनलः । िचवरिचवो वाचपितरहपितः ॥ ८१॥



रिववरोचनः कधः शाता वैववतो जनः । युतनतकीतच शातरागः पराजयः ॥ ८२॥



कैलासपितकामािरः सिवता रिवलोचनः । िवमो वीतभयो िववहतऽिनवािरतः ॥ ८३॥



िनयो िनयतकयाणः पुयवणकीतनः । दूरवा िववसहो येयो दुःवननाशनः ॥ ८४॥



उारको दुकृितहा दुधष दुःसहोऽभयः । अनािदभूभुवो लमीः िकरीिटिदशािधपः ॥ ८५॥



िववगोता िववभत सुधीरो िचरागदः । जननो जनजमािदः ीितमानीितमानयः ॥ ८६॥ Stotram Digitalized By Sanskritdocuments.org



िविशटः कायपो भानुभमो भीमपरामः । णवः सतधाचारो महाकायो महाधनुः ॥ ८७॥



जमािधपो महादे वः सकलागमपारगः । तवातविववेकामा िवभूणुभूितभूषणः ॥ ८८॥



ऋिषणिवजणुजममृयुजराितगः । यो यपितयवा यातोऽमोघिवमः ॥ ८९॥



महे ो दुभरः सेनी यागो यवाहनः । पचसमुपिववेशो िवमलोदयः ॥ ९०॥



आमयोिनरनातो षवशसतलोकधृ । गायीवलभः ांशुववावासः भाकरः ॥ ९१॥



िशशुगिररतः सा सुषेणः सुरशुहा । अमोघोऽिरटमथनो मुकुदो िवगतवरः ॥ ९२॥



वयंयोितरनुयोितरामयोितरचचलः । िपगलः किपलमुः शानेयीतनुः ॥ ९३॥



ानकधो महाानी िनपिपलवः । Stotram Digitalized By Sanskritdocuments.org



भगो िवववानािदयो योगाचाय बृहपितः ॥ ९४॥



उदारकीतोगी सोगीसदसमयः । नमाली राकेशः सािधठानः षडायः ॥ ९५॥



पिवपािणः पापािरमिणपूरो मनोगितः । पुडरीकमासीनः शुलः शातो वृषाकिपः ॥ ९६॥



िवणुहपितः कृणः समथऽनथनाशनः । अधमशुरयः पुहू तः पुटु तः ॥ ९७॥



गभ बृहभ धमधेनुधनागमः । जगितैिषसुगतः कुमारः कुशलागमः ॥ ९८॥



िहरयवण योितमानानाभूतधरो विनः । अरोगो िनयमायो िववािमो िजोमः ॥ ९९॥



बृहयोितः सुधामा च महायोितरनुमः । मातामहो मातिरवा नभवानागहारधृ ॥ १००॥



पुलयः पुलहोऽगयो जातूकयः पराशरः । िनरावरणधमो िविरचो िवटरवाः ॥ १०१॥ Stotram Digitalized By Sanskritdocuments.org



आमभूरिनोऽि ानमूतमहायशाः । लोकचूडामिणवरचडसयपरामः ॥ १०२॥



यालकपो महाकपो महावृः कलाधरः । अलंकिरणुवचलो रोिचणुवमोमः ॥ १०३॥



आशुशदपितवगी लवनः िशिखसारिथः । असंसृ टोऽितिथः शः माथी पापनाशनः ॥ १०४॥



वसुवाः कयवाहः ततो िववभोजनः । जय जरािधशमनो लोिहतच तनूनपा ॥ १०५॥



पृषदवो नभोयोिनः सुतीकतिमहा । िनदाघतपनो मेघः पः परपुरजयः ॥ १०६॥



मुखािनलः सुिनपनः सुरिभः िशिशरामकः । वसतो माधवो ीमो नभयो बीजवाहनः ॥ १०७॥



अिगरामुिनराेयो िवमलो िवववाहनः । पावनः पुिजछििवो नरवाहनः ॥ १०८॥



मनो बुिरहं कारः ेः ेपालकः । Stotram Digitalized By Sanskritdocuments.org



तेजोिनिधनिनिधवपाको िवनकारकः ॥ १०९॥



अधरोऽनुरोेयो येठो िनःेयसालयः । शैलो नगतनुदहो दानवािररिरदमः ॥ ११०॥



चाधीजनकचा िवशयो लोकशयकृ । चतुवदचतुभवचतुरचतुरियः ॥ १११॥



आनायोऽथ समानायतीथदेविशवालयः । बहु पो महापः सवपचराचरः ॥ ११२॥



यायिनवहको यायो यायगयो िनरजनः । सहमूध दे वेः सवशभजनः ॥ ११३॥



मुडो िवपो िवकृतो दडी दातो गुणोमः । िपगलाोऽथ हयो नीलीवो िनरामयः ॥ ११४॥



सहबाहु ः सवशः शरयः सवलोकभृ । पासनः परंयोितः परावरफलदः ॥ ११५॥



पगभ महागभ िववगभ िवचणः । परावरो बीजेशः सुमुखः सुमहावनः ॥ ११६॥ Stotram Digitalized By Sanskritdocuments.org



दे वासुरगुद वो दे वासुरनमकृतः । दे वासुरमहामाो दे वासुरमहायः ॥ ११७॥



दे वािददे वो दे वषद वासुरवरदः । दे वासुरेवरो िदयो दे वासुरमहे वरः ॥ ११८॥



सवदेवमयोऽिचयो दे वतामामसभवः । ईोऽनीशः सुरयाो दे वसहो िदवाकरः ॥ ११९॥



िवबुधावरेठः सवदेवोमोमः । िशवानरतः ीमा िशिखीपवतियः ॥ १२०॥



जयतभो िविशटभो नरसहिनपातनः । चारी लोकचारी धमचारी धनािधपः ॥ १२१॥



नदी नदीवरो ननो ननतधरः शुिचः । िलगायः सुरायो युगायो युगावहः ॥ १२२॥



ववशः सवशः वगः वरः वरमयः वनः । बीजायो बीजकत धनकृमवधनः ॥ १२३॥



दभोऽदभो महादभः सवभूतमहे वरः । Stotram Digitalized By Sanskritdocuments.org



मशानिनलयतयः सेतुरितमाकृितः ॥ १२४॥



लोकोरफुटालोकयबको नागभूषणः । अधकािरमखे षी िवणुकधरपातनः ॥ १२५॥



वीतदोषोऽयगुणो दािरः पूषदत । धूजिटः खडपरशुः सकलो िनकलोऽनघः ॥ १२६॥



आधारः सकलाधारः पाडु राभो मृडो नटः । पूणः पूरियता पुयः सुकुमारः सुलोचनः ॥ १२७॥



सामगेयः ियकरः पुयकीतरनामयः । मनोजवतीथकरो जिटलो जीिवतेवरः ॥ १२८॥



जीिवतातकरो िनयो वसुरेता वसुियः । सितः सकृितः सतः कालकठः कलाधरः ॥ १२९॥



मानी मायो महाकालः सूितः सपरायणः । चसजीवनः शाता लोकगूढोऽमरािधपः ॥ १३०॥



लोकबधुलकनाथः कृतः कृितभूषणः । अनपायरः कातः सवशाभृतां वरः ॥ १३१॥ Stotram Digitalized By Sanskritdocuments.org



तेजोमयो ुितधरो लोकमायोऽणीरणुः । शुिचमतः सनामा दुजयो दुरितमः ॥ १३२॥



योितमयो िनराकारो जगनाथो जलेवरः । तुबवीणी महाकायो िवशोकः शोकनाशनः ॥ १३३॥



िलोकामा िलोकेशः शुः शुिरथाजः । अयतलणोऽयतो यतायतो िवशापितः ॥ १३४॥



वरशीलो वरतुलो मानो मानधनो मयः । ा िवणुः जापालो हं सो हं सगितयमः ॥ १३५॥



वेधा धाता िवधाता च अा हत चतुमुखः । कैलासिशखरावासी सववासी सतां गितः ॥ १३६॥



िहरयगभ हिरणः पुषः पूवजः िपता । भूतालयो भूतपितभूितदो भुवनेवरः ॥ १३७॥



संयोगी योगिवा यो ाणियः । दे वियो दे वनाथो दे वो दे विचतकः ॥ १३८॥



िवषमाः कलायो वृषाको वृषवधनः । Stotram Digitalized By Sanskritdocuments.org



िनमदो िनरहं कारो िनमहो िनपवः ॥ १३९॥



दपहा दपतो तः सवतुपिरवतकः । सतिजवः सहाचः नधः कृितदिणः ॥ १४०॥



भूतभयभवनाथः भवो ाितनाशनः । अथऽनथ महाकोशः परकायकपडतः ॥ १४१॥



िनकटकः कृतानदो िनयजो याजमद नः । सववासावकः सयकीततभकृतागमः ॥ १४२॥



अकपतो गुणाही नैकामा नैककमकृ । सुीतः सुमुखः सूमः सुकरो दिणोऽनलः ॥ १४३॥



कधः कधधरो धुयः कटः ीितवधनः । अपरािजतः सवसहो िवदधः सववाहनः ॥ १४४॥



अधृतः वधृतः सायः पूतमूतयशोधरः । वराहगधृवायुबलवानेकनायकः ॥ १४५॥



ुितकाशः ुितमानेकबधुरनेकधृ । ीवलभिशवारभः शातभः समजसः ॥ १४६॥ Stotram Digitalized By Sanskritdocuments.org



भूशयो भूितकृूितभूषणो भूतवाहनः । अकायो भतकायथः कालानी कलावपुः ॥ १४७॥



सयतमहायागी िनठाशाितपरायणः । पराथवृिवरदो िविवतः ुितसागरः ॥ १४८॥



अिनवणो गुणाही कलकाकः कलकहा । वभावो मयथः शुनो मयनाशकः ॥ १४९॥



िशखडी कवची शूली चडी मुडी च कुडली । मेखली कवची खगी मायी संसारसारिथः ॥ १५०॥



अमृयुः सव सहतेजोरािशमहामिणः । असंयेयोऽमेयामा वीयवाकायकोिवदः ॥ १५१॥



वेो वेदाथिवोता सवचारो मुनीवरः । अनुमो दुराधष मधुरः ियदशनः ॥ १५२॥



सुरेशः शरणं सवः शदसतां गितः । कालभः कलकािरः ककणीकृतवासुिकः ॥ १५३॥



महे वासो महीभत िनकलको िवखलः । Stotram Digitalized By Sanskritdocuments.org



ुमिणतरिणधयः िसिदः िसिसाधनः ॥ १५४॥



िनवृः संवृतः िशपो यूढोरको महाभुजः । एकयोितनरातको नरो नारायणियः ॥ १५५॥



िनलपो िनपचामा िनयो यनाशनः । तयतवियः तोता यासमूतरनाकुलः ॥ १५६॥



िनरवपदोपायो िवारािशरिवमः । शातबुिरुः ुहा िनयसुदरः ॥ १५७॥



धैययधुय धाीशः शाकयः शवरीपितः । परमाथगु टगुराितवसलः ॥ १५८॥



रसो रसः सवः सवसवावलबनः । सूत उवाच एवं नानां सहेण तुटाव वृषभवज ॥ १५९॥



नापयामास च िवभुः पूजयामास पकजैः । परीाथ हरेः पूजाकमलेषु महे वरः ॥ १६०॥



गोपयामासकमलं तदै कं भुवनेवरः । Stotram Digitalized By Sanskritdocuments.org



तपुपो हिरत िकिमदं वयिचतय ॥ १६१॥



ावा वनेमुृ य सवसवावलबन । पूजयामास भावेन नाना तेन जगु ॥ १६२॥



ततत िवभुवा तथाभूतं हरो हिर । तमादवतताराशु मडलापावकय च ॥ १६३॥



कोिटभाकरसंकाशं जटामुकुटमडत । वालामालावृतं िदयं तीणदं ं भयकर ॥ १६४॥



शूलटकगदाचकुतपाशधरं हर । वरदाभयहतं च दीिपचमरीयक ॥ १६५॥



इथभूतं तदा वा भवं भमिवभूिषत । टो नमचकाराशु दे वदे वं जनाद नः ॥ १६६॥



दुुवुतं पिरय सेा दे वािलोचन । चचाल भुवनं चकपे च वसुधरा ॥ १६७॥



ददाह तेजतछभोः ातं वै शतयोजन । अधताचोवतचैव हाहे यकृत भूतले ॥ १६८॥ Stotram Digitalized By Sanskritdocuments.org



तदा ाह महादे वः हसिनव शकरः । सेय णयािणुं कृताजिलपुटं थत ॥ १६९॥



ातं मयेदमधुना दे वकाय जनाद न । सुदशनायं चं च ददािम तव शोभन ॥ १७०॥



यू पं भवता टं सवलोकभयकर । िहताय तव यनेन तव भावाय सुत ॥ १७१॥



शातं रणािजरे िवणो दे वानां दुःखसाधन । शातय चां शातं याछातेनाेण क फल ॥ १७२॥ शातय समरे चां शाितरेव तपवना । योःु शाया बलछे दः परय बलवृिदः ॥ १७३॥



दे वैरशातैयूपं मदीयं भावयायय । िकमायुधेन काय वै यों ु दे वािरसूदन ॥ १७४॥



मा युिध न काय वै यों ु दे वािरसूदन । अनागते यतीते च दौबये वजनोकरे ॥ १७५॥



अकािलके वधम च अनथवािरसूदन । Stotram Digitalized By Sanskritdocuments.org



एवमुवा ददौ चं सूययुतसमभ ॥ १७६॥



नें च नेता जगतां भुव पसिनभ । तदाभृित तं ाहु ः पािमित सुत ॥ १७७॥



दवैनं नयनं चं िवणवे नीललोिहतः । पपश च करायां वै सुशुभायामुवाच ह ॥ १७८॥



वरदोहं वरेठ वरावरय चेसता । भया वशीकृतो नूनं वयाहं पुषोम ॥ १७९॥



इयुतो दे वदे वेन दे वदे वं णय त । विय भतमहादे व सीद वरमुम ॥ १८०॥



नायिमछािम भतानामातयो नात यभो । तवा वचनं तय दयावा सुतरां भवः ॥ १८१॥



पपश च ददौ तमै ां शीतांशुभूषणः । ाह चैवं महादे वः परमामानमयुत ॥ १८२॥



मिय भतच वच पूयचैव सुरासुरैः । भिवयित न संदेहो मसादासुरोम ॥ १८३॥ Stotram Digitalized By Sanskritdocuments.org



यदा सती दपुी िविनेव सुलोचना । मातरं िपतरं दं भिवयित सुरेवरी ॥ १८४॥



िदया है मवती िवणो तदा वमिप सुत । भिगन तव कयाण दे व है मवतीमुमा ॥ १८५॥



िनयोगाणः साव दायिस ममैव ता । मसबधी च लोकानां मये पूयो भिवयिस ॥ १८६॥



मां िदयेन च भावेन तदा भृित शकर । यसे च सनेन िमभूतिमवामना ॥ १८७॥



इयुवातद धे ो भगवानीललोिहतः । जनाद नोिप भगवादे वानामिप सिनधौ ॥ १८८॥



अयाचत महादे वं ाणं मुिनिभः सम । मया ोतं तवं िदयं पयोने सुशोभन ॥ १८९॥



यः पठे छृ णुयाािप ावयेा िजोमा । ितनान िहरयय दय फलमानुया ॥ १९०॥



अवमेधसहेण फलं भवित तय वै । Stotram Digitalized By Sanskritdocuments.org



घृताैः नापयेुं थाया वै कलशैः शुभैः ॥ १९१॥ नानां सहेणानेन या िशवमीवर । सोिप यसहय फलं लवा सुरेवरैः ॥ १९२॥



पूयो भवित य ीितभवित तय वै । तथावित तथा ाह पयोनेजनाद न ॥ १९३॥



जमतुः िणपयैनं दे वदे वं जगु । तमानानां सहेण पूजयेदनघो िजाः ॥ १९४॥



जपीनानां सहं च स याित परमां गित ॥ १९५॥



॥ इित ीिलगमहापुराणे पूवभागे सहनामिभः पूजनािणुचलाभो नामाटनविततमोयायः ॥ Encoded by Kirk Wortman [email protected] Shiva Sahasranama Stotram ( Linga Puranam ) Lyrics in Devanagari PDF % File name : shivasahasralinga.itx % Text title : shiva sahasranaama stotra from Linga purana. % Texttype : stotra % Author : % Translated by : % Subject : hinduism/religion % Transliterated by : Kirk Wortman" % Proofread by : Kirk Wortman" % Description/comments : lingapuraaNa Chapter 98 from Part 1 The attached text is the entire 98th adhyaaya from lingapuraaNa % Latest update : August 13, 2002 Stotram Digitalized By Sanskritdocuments.org



% Send corrections to : [email protected]



This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit. We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built the collection of Sanskrit texts. Please check their sites later for improved versions of the texts. This file should strictly be kept for personal use. PDF file is generated [ January 31, 2015 ] at Stotram Website



Stotram Digitalized By Sanskritdocuments.org